सुबन्तावली ?शकलवता

Roma

स्त्रीएकद्विबहु
प्रथमाशकलवता शकलवते शकलवताः
सम्बोधनम्शकलवते शकलवते शकलवताः
द्वितीयाशकलवताम् शकलवते शकलवताः
तृतीयाशकलवतया शकलवताभ्याम् शकलवताभिः
चतुर्थीशकलवतायै शकलवताभ्याम् शकलवताभ्यः
पञ्चमीशकलवतायाः शकलवताभ्याम् शकलवताभ्यः
षष्ठीशकलवतायाः शकलवतयोः शकलवतानाम्
सप्तमीशकलवतायाम् शकलवतयोः शकलवतासु

अव्यय ॰शकलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria