सुबन्तावली ?शकलज्योतिस्

Roma

पुमान्एकद्विबहु
प्रथमाशकलज्योतिः शकलज्योतिषौ शकलज्योतिषः
सम्बोधनम्शकलज्योतिः शकलज्योतिषौ शकलज्योतिषः
द्वितीयाशकलज्योतिषम् शकलज्योतिषौ शकलज्योतिषः
तृतीयाशकलज्योतिषा शकलज्योतिर्भ्याम् शकलज्योतिर्भिः
चतुर्थीशकलज्योतिषे शकलज्योतिर्भ्याम् शकलज्योतिर्भ्यः
पञ्चमीशकलज्योतिषः शकलज्योतिर्भ्याम् शकलज्योतिर्भ्यः
षष्ठीशकलज्योतिषः शकलज्योतिषोः शकलज्योतिषाम्
सप्तमीशकलज्योतिषि शकलज्योतिषोः शकलज्योतिःषु

समास शकलज्योतिस्

अव्यय ॰शकलज्योतिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria