सुबन्तावली ?शकलाङ्गुष्ठका

Roma

स्त्रीएकद्विबहु
प्रथमाशकलाङ्गुष्ठका शकलाङ्गुष्ठके शकलाङ्गुष्ठकाः
सम्बोधनम्शकलाङ्गुष्ठके शकलाङ्गुष्ठके शकलाङ्गुष्ठकाः
द्वितीयाशकलाङ्गुष्ठकाम् शकलाङ्गुष्ठके शकलाङ्गुष्ठकाः
तृतीयाशकलाङ्गुष्ठकया शकलाङ्गुष्ठकाभ्याम् शकलाङ्गुष्ठकाभिः
चतुर्थीशकलाङ्गुष्ठकायै शकलाङ्गुष्ठकाभ्याम् शकलाङ्गुष्ठकाभ्यः
पञ्चमीशकलाङ्गुष्ठकायाः शकलाङ्गुष्ठकाभ्याम् शकलाङ्गुष्ठकाभ्यः
षष्ठीशकलाङ्गुष्ठकायाः शकलाङ्गुष्ठकयोः शकलाङ्गुष्ठकानाम्
सप्तमीशकलाङ्गुष्ठकायाम् शकलाङ्गुष्ठकयोः शकलाङ्गुष्ठकासु

अव्यय ॰शकलाङ्गुष्ठकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria