सुबन्तावली ?शककर्तृ

Roma

पुमान्एकद्विबहु
प्रथमाशककर्ता शककर्तारौ शककर्तारः
सम्बोधनम्शककर्तः शककर्तारौ शककर्तारः
द्वितीयाशककर्तारम् शककर्तारौ शककर्तॄन्
तृतीयाशककर्त्रा शककर्तृभ्याम् शककर्तृभिः
चतुर्थीशककर्त्रे शककर्तृभ्याम् शककर्तृभ्यः
पञ्चमीशककर्तुः शककर्तृभ्याम् शककर्तृभ्यः
षष्ठीशककर्तुः शककर्त्रोः शककर्तॄणाम्
सप्तमीशककर्तरि शककर्त्रोः शककर्तृषु

समास शककर्तृ

अव्यय ॰शककर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria