सुबन्तावली ?शककारक

Roma

पुमान्एकद्विबहु
प्रथमाशककारकः शककारकौ शककारकाः
सम्बोधनम्शककारक शककारकौ शककारकाः
द्वितीयाशककारकम् शककारकौ शककारकान्
तृतीयाशककारकेण शककारकाभ्याम् शककारकैः शककारकेभिः
चतुर्थीशककारकाय शककारकाभ्याम् शककारकेभ्यः
पञ्चमीशककारकात् शककारकाभ्याम् शककारकेभ्यः
षष्ठीशककारकस्य शककारकयोः शककारकाणाम्
सप्तमीशककारके शककारकयोः शककारकेषु

समास शककारक

अव्यय ॰शककारकम् ॰शककारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria