सुबन्तावली ?शकहू

Roma

पुमान्एकद्विबहु
प्रथमाशकहूः शकह्वा शकह्वः
सम्बोधनम्शकहु शकह्वा शकह्वः
द्वितीयाशकह्वम् शकह्वा शकह्वः
तृतीयाशकह्वा शकहूभ्याम् शकहूभिः
चतुर्थीशकह्वे शकहूभ्याम् शकहूभ्यः
पञ्चमीशकह्वः शकहूभ्याम् शकहूभ्यः
षष्ठीशकह्वः शकह्वोः शकहूनाम्
सप्तमीशकह्वि शकह्वोः शकहूषु

समास शकहू

अव्यय ॰शकहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria