Declension table of ?śakaṭinī

Deva

FeminineSingularDualPlural
Nominativeśakaṭinī śakaṭinyau śakaṭinyaḥ
Vocativeśakaṭini śakaṭinyau śakaṭinyaḥ
Accusativeśakaṭinīm śakaṭinyau śakaṭinīḥ
Instrumentalśakaṭinyā śakaṭinībhyām śakaṭinībhiḥ
Dativeśakaṭinyai śakaṭinībhyām śakaṭinībhyaḥ
Ablativeśakaṭinyāḥ śakaṭinībhyām śakaṭinībhyaḥ
Genitiveśakaṭinyāḥ śakaṭinyoḥ śakaṭinīnām
Locativeśakaṭinyām śakaṭinyoḥ śakaṭinīṣu

Compound śakaṭini - śakaṭinī -

Adverb -śakaṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria