सुबन्तावली ?शकटव्यूह

Roma

पुमान्एकद्विबहु
प्रथमाशकटव्यूहः शकटव्यूहौ शकटव्यूहाः
सम्बोधनम्शकटव्यूह शकटव्यूहौ शकटव्यूहाः
द्वितीयाशकटव्यूहम् शकटव्यूहौ शकटव्यूहान्
तृतीयाशकटव्यूहेन शकटव्यूहाभ्याम् शकटव्यूहैः शकटव्यूहेभिः
चतुर्थीशकटव्यूहाय शकटव्यूहाभ्याम् शकटव्यूहेभ्यः
पञ्चमीशकटव्यूहात् शकटव्यूहाभ्याम् शकटव्यूहेभ्यः
षष्ठीशकटव्यूहस्य शकटव्यूहयोः शकटव्यूहानाम्
सप्तमीशकटव्यूहे शकटव्यूहयोः शकटव्यूहेषु

समास शकटव्यूह

अव्यय ॰शकटव्यूहम् ॰शकटव्यूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria