सुबन्तावली ?शकटव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशकटव्रतम् शकटव्रते शकटव्रतानि
सम्बोधनम्शकटव्रत शकटव्रते शकटव्रतानि
द्वितीयाशकटव्रतम् शकटव्रते शकटव्रतानि
तृतीयाशकटव्रतेन शकटव्रताभ्याम् शकटव्रतैः
चतुर्थीशकटव्रताय शकटव्रताभ्याम् शकटव्रतेभ्यः
पञ्चमीशकटव्रतात् शकटव्रताभ्याम् शकटव्रतेभ्यः
षष्ठीशकटव्रतस्य शकटव्रतयोः शकटव्रतानाम्
सप्तमीशकटव्रते शकटव्रतयोः शकटव्रतेषु

समास शकटव्रत

अव्यय ॰शकटव्रतम् ॰शकटव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria