सुबन्तावली ?शकटसार्थ

Roma

पुमान्एकद्विबहु
प्रथमाशकटसार्थः शकटसार्थौ शकटसार्थाः
सम्बोधनम्शकटसार्थ शकटसार्थौ शकटसार्थाः
द्वितीयाशकटसार्थम् शकटसार्थौ शकटसार्थान्
तृतीयाशकटसार्थेन शकटसार्थाभ्याम् शकटसार्थैः शकटसार्थेभिः
चतुर्थीशकटसार्थाय शकटसार्थाभ्याम् शकटसार्थेभ्यः
पञ्चमीशकटसार्थात् शकटसार्थाभ्याम् शकटसार्थेभ्यः
षष्ठीशकटसार्थस्य शकटसार्थयोः शकटसार्थानाम्
सप्तमीशकटसार्थे शकटसार्थयोः शकटसार्थेषु

समास शकटसार्थ

अव्यय ॰शकटसार्थम् ॰शकटसार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria