सुबन्तावली ?शकटनीड

Roma

नपुंसकम्एकद्विबहु
प्रथमाशकटनीडम् शकटनीडे शकटनीडानि
सम्बोधनम्शकटनीड शकटनीडे शकटनीडानि
द्वितीयाशकटनीडम् शकटनीडे शकटनीडानि
तृतीयाशकटनीडेन शकटनीडाभ्याम् शकटनीडैः
चतुर्थीशकटनीडाय शकटनीडाभ्याम् शकटनीडेभ्यः
पञ्चमीशकटनीडात् शकटनीडाभ्याम् शकटनीडेभ्यः
षष्ठीशकटनीडस्य शकटनीडयोः शकटनीडानाम्
सप्तमीशकटनीडे शकटनीडयोः शकटनीडेषु

समास शकटनीड

अव्यय ॰शकटनीडम् ॰शकटनीडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria