सुबन्तावली ?शकटहन्

Roma

पुमान्एकद्विबहु
प्रथमाशकटहा शकटहनौ शकटहनः
सम्बोधनम्शकटहन् शकटहनौ शकटहनः
द्वितीयाशकटहनम् शकटहनौ शकटघ्नः
तृतीयाशकटघ्ना शकटहभ्याम् शकटहभिः
चतुर्थीशकटघ्ने शकटहभ्याम् शकटहभ्यः
पञ्चमीशकटघ्नः शकटहभ्याम् शकटहभ्यः
षष्ठीशकटघ्नः शकटघ्नोः शकटघ्नाम्
सप्तमीशकटहनि शकटघ्नि शकटघ्नोः शकटहसु

अव्यय ॰शकटहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria