Declension table of śakaṭāla

Deva

MasculineSingularDualPlural
Nominativeśakaṭālaḥ śakaṭālau śakaṭālāḥ
Vocativeśakaṭāla śakaṭālau śakaṭālāḥ
Accusativeśakaṭālam śakaṭālau śakaṭālān
Instrumentalśakaṭālena śakaṭālābhyām śakaṭālaiḥ śakaṭālebhiḥ
Dativeśakaṭālāya śakaṭālābhyām śakaṭālebhyaḥ
Ablativeśakaṭālāt śakaṭālābhyām śakaṭālebhyaḥ
Genitiveśakaṭālasya śakaṭālayoḥ śakaṭālānām
Locativeśakaṭāle śakaṭālayoḥ śakaṭāleṣu

Compound śakaṭāla -

Adverb -śakaṭālam -śakaṭālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria