सुबन्तावली शकट

Roma

पुमान्एकद्विबहु
प्रथमाशकटः शकटौ शकटाः
सम्बोधनम्शकट शकटौ शकटाः
द्वितीयाशकटम् शकटौ शकटान्
तृतीयाशकटेन शकटाभ्याम् शकटैः शकटेभिः
चतुर्थीशकटाय शकटाभ्याम् शकटेभ्यः
पञ्चमीशकटात् शकटाभ्याम् शकटेभ्यः
षष्ठीशकटस्य शकटयोः शकटानाम्
सप्तमीशकटे शकटयोः शकटेषु

समास शकट

अव्यय ॰शकटम् ॰शकटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria