सुबन्तावली ?शकम्भरा

Roma

स्त्रीएकद्विबहु
प्रथमाशकम्भरा शकम्भरे शकम्भराः
सम्बोधनम्शकम्भरे शकम्भरे शकम्भराः
द्वितीयाशकम्भराम् शकम्भरे शकम्भराः
तृतीयाशकम्भरया शकम्भराभ्याम् शकम्भराभिः
चतुर्थीशकम्भरायै शकम्भराभ्याम् शकम्भराभ्यः
पञ्चमीशकम्भरायाः शकम्भराभ्याम् शकम्भराभ्यः
षष्ठीशकम्भरायाः शकम्भरयोः शकम्भराणाम्
सप्तमीशकम्भरायाम् शकम्भरयोः शकम्भरासु

अव्यय ॰शकम्भरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria