सुबन्तावली ?शैशिरास्त्र

Roma

पुमान्एकद्विबहु
प्रथमाशैशिरास्त्रः शैशिरास्त्रौ शैशिरास्त्राः
सम्बोधनम्शैशिरास्त्र शैशिरास्त्रौ शैशिरास्त्राः
द्वितीयाशैशिरास्त्रम् शैशिरास्त्रौ शैशिरास्त्रान्
तृतीयाशैशिरास्त्रेण शैशिरास्त्राभ्याम् शैशिरास्त्रैः शैशिरास्त्रेभिः
चतुर्थीशैशिरास्त्राय शैशिरास्त्राभ्याम् शैशिरास्त्रेभ्यः
पञ्चमीशैशिरास्त्रात् शैशिरास्त्राभ्याम् शैशिरास्त्रेभ्यः
षष्ठीशैशिरास्त्रस्य शैशिरास्त्रयोः शैशिरास्त्राणाम्
सप्तमीशैशिरास्त्रे शैशिरास्त्रयोः शैशिरास्त्रेषु

समास शैशिरास्त्र

अव्यय ॰शैशिरास्त्रम् ॰शैशिरास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria