Declension table of śaiśava

Deva

MasculineSingularDualPlural
Nominativeśaiśavaḥ śaiśavau śaiśavāḥ
Vocativeśaiśava śaiśavau śaiśavāḥ
Accusativeśaiśavam śaiśavau śaiśavān
Instrumentalśaiśavena śaiśavābhyām śaiśavaiḥ śaiśavebhiḥ
Dativeśaiśavāya śaiśavābhyām śaiśavebhyaḥ
Ablativeśaiśavāt śaiśavābhyām śaiśavebhyaḥ
Genitiveśaiśavasya śaiśavayoḥ śaiśavānām
Locativeśaiśave śaiśavayoḥ śaiśaveṣu

Compound śaiśava -

Adverb -śaiśavam -śaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria