सुबन्तावली ?शैववैष्णववाद

Roma

पुमान्एकद्विबहु
प्रथमाशैववैष्णववादः शैववैष्णववादौ शैववैष्णववादाः
सम्बोधनम्शैववैष्णववाद शैववैष्णववादौ शैववैष्णववादाः
द्वितीयाशैववैष्णववादम् शैववैष्णववादौ शैववैष्णववादान्
तृतीयाशैववैष्णववादेन शैववैष्णववादाभ्याम् शैववैष्णववादैः शैववैष्णववादेभिः
चतुर्थीशैववैष्णववादाय शैववैष्णववादाभ्याम् शैववैष्णववादेभ्यः
पञ्चमीशैववैष्णववादात् शैववैष्णववादाभ्याम् शैववैष्णववादेभ्यः
षष्ठीशैववैष्णववादस्य शैववैष्णववादयोः शैववैष्णववादानाम्
सप्तमीशैववैष्णववादे शैववैष्णववादयोः शैववैष्णववादेषु

समास शैववैष्णववाद

अव्यय ॰शैववैष्णववादम् ॰शैववैष्णववादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria