Declension table of śaivasiddhānta

Deva

MasculineSingularDualPlural
Nominativeśaivasiddhāntaḥ śaivasiddhāntau śaivasiddhāntāḥ
Vocativeśaivasiddhānta śaivasiddhāntau śaivasiddhāntāḥ
Accusativeśaivasiddhāntam śaivasiddhāntau śaivasiddhāntān
Instrumentalśaivasiddhāntena śaivasiddhāntābhyām śaivasiddhāntaiḥ śaivasiddhāntebhiḥ
Dativeśaivasiddhāntāya śaivasiddhāntābhyām śaivasiddhāntebhyaḥ
Ablativeśaivasiddhāntāt śaivasiddhāntābhyām śaivasiddhāntebhyaḥ
Genitiveśaivasiddhāntasya śaivasiddhāntayoḥ śaivasiddhāntānām
Locativeśaivasiddhānte śaivasiddhāntayoḥ śaivasiddhānteṣu

Compound śaivasiddhānta -

Adverb -śaivasiddhāntam -śaivasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria