सुबन्तावली ?शैवनवदशप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशैवनवदशप्रकरणम् शैवनवदशप्रकरणे शैवनवदशप्रकरणानि
सम्बोधनम्शैवनवदशप्रकरण शैवनवदशप्रकरणे शैवनवदशप्रकरणानि
द्वितीयाशैवनवदशप्रकरणम् शैवनवदशप्रकरणे शैवनवदशप्रकरणानि
तृतीयाशैवनवदशप्रकरणेन शैवनवदशप्रकरणाभ्याम् शैवनवदशप्रकरणैः
चतुर्थीशैवनवदशप्रकरणाय शैवनवदशप्रकरणाभ्याम् शैवनवदशप्रकरणेभ्यः
पञ्चमीशैवनवदशप्रकरणात् शैवनवदशप्रकरणाभ्याम् शैवनवदशप्रकरणेभ्यः
षष्ठीशैवनवदशप्रकरणस्य शैवनवदशप्रकरणयोः शैवनवदशप्रकरणानाम्
सप्तमीशैवनवदशप्रकरणे शैवनवदशप्रकरणयोः शैवनवदशप्रकरणेषु

समास शैवनवदशप्रकरण

अव्यय ॰शैवनवदशप्रकरणम् ॰शैवनवदशप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria