सुबन्तावली ?शैवनगर

Roma

नपुंसकम्एकद्विबहु
प्रथमाशैवनगरम् शैवनगरे शैवनगराणि
सम्बोधनम्शैवनगर शैवनगरे शैवनगराणि
द्वितीयाशैवनगरम् शैवनगरे शैवनगराणि
तृतीयाशैवनगरेण शैवनगराभ्याम् शैवनगरैः
चतुर्थीशैवनगराय शैवनगराभ्याम् शैवनगरेभ्यः
पञ्चमीशैवनगरात् शैवनगराभ्याम् शैवनगरेभ्यः
षष्ठीशैवनगरस्य शैवनगरयोः शैवनगराणाम्
सप्तमीशैवनगरे शैवनगरयोः शैवनगरेषु

समास शैवनगर

अव्यय ॰शैवनगरम् ॰शैवनगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria