सुबन्तावली ?शैवलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशैवलवत् शैवलवन्ती शैवलवती शैवलवन्ति
सम्बोधनम्शैवलवत् शैवलवन्ती शैवलवती शैवलवन्ति
द्वितीयाशैवलवत् शैवलवन्ती शैवलवती शैवलवन्ति
तृतीयाशैवलवता शैवलवद्भ्याम् शैवलवद्भिः
चतुर्थीशैवलवते शैवलवद्भ्याम् शैवलवद्भ्यः
पञ्चमीशैवलवतः शैवलवद्भ्याम् शैवलवद्भ्यः
षष्ठीशैवलवतः शैवलवतोः शैवलवताम्
सप्तमीशैवलवति शैवलवतोः शैवलवत्सु

अव्यय ॰शैवलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria