Declension table of śaivala

Deva

MasculineSingularDualPlural
Nominativeśaivalaḥ śaivalau śaivalāḥ
Vocativeśaivala śaivalau śaivalāḥ
Accusativeśaivalam śaivalau śaivalān
Instrumentalśaivalena śaivalābhyām śaivalaiḥ śaivalebhiḥ
Dativeśaivalāya śaivalābhyām śaivalebhyaḥ
Ablativeśaivalāt śaivalābhyām śaivalebhyaḥ
Genitiveśaivalasya śaivalayoḥ śaivalānām
Locativeśaivale śaivalayoḥ śaivaleṣu

Compound śaivala -

Adverb -śaivalam -śaivalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria