सुबन्तावली ?शैवगव

Roma

पुमान्एकद्विबहु
प्रथमाशैवगवः शैवगवौ शैवगवाः
सम्बोधनम्शैवगव शैवगवौ शैवगवाः
द्वितीयाशैवगवम् शैवगवौ शैवगवान्
तृतीयाशैवगवेन शैवगवाभ्याम् शैवगवैः शैवगवेभिः
चतुर्थीशैवगवाय शैवगवाभ्याम् शैवगवेभ्यः
पञ्चमीशैवगवात् शैवगवाभ्याम् शैवगवेभ्यः
षष्ठीशैवगवस्य शैवगवयोः शैवगवानाम्
सप्तमीशैवगवे शैवगवयोः शैवगवेषु

समास शैवगव

अव्यय ॰शैवगवम् ॰शैवगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria