Declension table of śaivāgama

Deva

NeuterSingularDualPlural
Nominativeśaivāgamam śaivāgame śaivāgamāni
Vocativeśaivāgama śaivāgame śaivāgamāni
Accusativeśaivāgamam śaivāgame śaivāgamāni
Instrumentalśaivāgamena śaivāgamābhyām śaivāgamaiḥ
Dativeśaivāgamāya śaivāgamābhyām śaivāgamebhyaḥ
Ablativeśaivāgamāt śaivāgamābhyām śaivāgamebhyaḥ
Genitiveśaivāgamasya śaivāgamayoḥ śaivāgamānām
Locativeśaivāgame śaivāgamayoḥ śaivāgameṣu

Compound śaivāgama -

Adverb -śaivāgamam -śaivāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria