Declension table of śaiva

Deva

MasculineSingularDualPlural
Nominativeśaivaḥ śaivau śaivāḥ
Vocativeśaiva śaivau śaivāḥ
Accusativeśaivam śaivau śaivān
Instrumentalśaivena śaivābhyām śaivaiḥ śaivebhiḥ
Dativeśaivāya śaivābhyām śaivebhyaḥ
Ablativeśaivāt śaivābhyām śaivebhyaḥ
Genitiveśaivasya śaivayoḥ śaivānām
Locativeśaive śaivayoḥ śaiveṣu

Compound śaiva -

Adverb -śaivam -śaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria