Declension table of ?śaitikakṣa

Deva

MasculineSingularDualPlural
Nominativeśaitikakṣaḥ śaitikakṣau śaitikakṣāḥ
Vocativeśaitikakṣa śaitikakṣau śaitikakṣāḥ
Accusativeśaitikakṣam śaitikakṣau śaitikakṣān
Instrumentalśaitikakṣeṇa śaitikakṣābhyām śaitikakṣaiḥ śaitikakṣebhiḥ
Dativeśaitikakṣāya śaitikakṣābhyām śaitikakṣebhyaḥ
Ablativeśaitikakṣāt śaitikakṣābhyām śaitikakṣebhyaḥ
Genitiveśaitikakṣasya śaitikakṣayoḥ śaitikakṣāṇām
Locativeśaitikakṣe śaitikakṣayoḥ śaitikakṣeṣu

Compound śaitikakṣa -

Adverb -śaitikakṣam -śaitikakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria