सुबन्तावली ?शैलेन्द्रदुहितृ

Roma

स्त्रीएकद्विबहु
प्रथमाशैलेन्द्रदुहिता शैलेन्द्रदुहितारौ शैलेन्द्रदुहितारः
सम्बोधनम्शैलेन्द्रदुहितः शैलेन्द्रदुहितारौ शैलेन्द्रदुहितारः
द्वितीयाशैलेन्द्रदुहितारम् शैलेन्द्रदुहितारौ शैलेन्द्रदुहितॄः
तृतीयाशैलेन्द्रदुहित्रा शैलेन्द्रदुहितृभ्याम् शैलेन्द्रदुहितृभिः
चतुर्थीशैलेन्द्रदुहित्रे शैलेन्द्रदुहितृभ्याम् शैलेन्द्रदुहितृभ्यः
पञ्चमीशैलेन्द्रदुहितुः शैलेन्द्रदुहितृभ्याम् शैलेन्द्रदुहितृभ्यः
षष्ठीशैलेन्द्रदुहितुः शैलेन्द्रदुहित्रोः शैलेन्द्रदुहितॄणाम्
सप्तमीशैलेन्द्रदुहितरि शैलेन्द्रदुहित्रोः शैलेन्द्रदुहितृषु

समास शैलेन्द्रदुहितृ

अव्यय ॰शैलेन्द्रदुहितृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria