Declension table of śailavarga

Deva

MasculineSingularDualPlural
Nominativeśailavargaḥ śailavargau śailavargāḥ
Vocativeśailavarga śailavargau śailavargāḥ
Accusativeśailavargam śailavargau śailavargān
Instrumentalśailavargeṇa śailavargābhyām śailavargaiḥ śailavargebhiḥ
Dativeśailavargāya śailavargābhyām śailavargebhyaḥ
Ablativeśailavargāt śailavargābhyām śailavargebhyaḥ
Genitiveśailavargasya śailavargayoḥ śailavargāṇām
Locativeśailavarge śailavargayoḥ śailavargeṣu

Compound śailavarga -

Adverb -śailavargam -śailavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria