Declension table of ?śailatā

Deva

FeminineSingularDualPlural
Nominativeśailatā śailate śailatāḥ
Vocativeśailate śailate śailatāḥ
Accusativeśailatām śailate śailatāḥ
Instrumentalśailatayā śailatābhyām śailatābhiḥ
Dativeśailatāyai śailatābhyām śailatābhyaḥ
Ablativeśailatāyāḥ śailatābhyām śailatābhyaḥ
Genitiveśailatāyāḥ śailatayoḥ śailatānām
Locativeśailatāyām śailatayoḥ śailatāsu

Adverb -śailatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria