सुबन्तावली ?शैलसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाशैलसम्भवम् शैलसम्भवे शैलसम्भवानि
सम्बोधनम्शैलसम्भव शैलसम्भवे शैलसम्भवानि
द्वितीयाशैलसम्भवम् शैलसम्भवे शैलसम्भवानि
तृतीयाशैलसम्भवेन शैलसम्भवाभ्याम् शैलसम्भवैः
चतुर्थीशैलसम्भवाय शैलसम्भवाभ्याम् शैलसम्भवेभ्यः
पञ्चमीशैलसम्भवात् शैलसम्भवाभ्याम् शैलसम्भवेभ्यः
षष्ठीशैलसम्भवस्य शैलसम्भवयोः शैलसम्भवानाम्
सप्तमीशैलसम्भवे शैलसम्भवयोः शैलसम्भवेषु

समास शैलसम्भव

अव्यय ॰शैलसम्भवम् ॰शैलसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria