सुबन्तावली ?शैलजन

Roma

पुमान्एकद्विबहु
प्रथमाशैलजनः शैलजनौ शैलजनाः
सम्बोधनम्शैलजन शैलजनौ शैलजनाः
द्वितीयाशैलजनम् शैलजनौ शैलजनान्
तृतीयाशैलजनेन शैलजनाभ्याम् शैलजनैः शैलजनेभिः
चतुर्थीशैलजनाय शैलजनाभ्याम् शैलजनेभ्यः
पञ्चमीशैलजनात् शैलजनाभ्याम् शैलजनेभ्यः
षष्ठीशैलजनस्य शैलजनयोः शैलजनानाम्
सप्तमीशैलजने शैलजनयोः शैलजनेषु

समास शैलजन

अव्यय ॰शैलजनम् ॰शैलजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria