सुबन्तावली ?शैलजामन्त्रिन्

Roma

पुमान्एकद्विबहु
प्रथमाशैलजामन्त्री शैलजामन्त्रिणौ शैलजामन्त्रिणः
सम्बोधनम्शैलजामन्त्रिन् शैलजामन्त्रिणौ शैलजामन्त्रिणः
द्वितीयाशैलजामन्त्रिणम् शैलजामन्त्रिणौ शैलजामन्त्रिणः
तृतीयाशैलजामन्त्रिणा शैलजामन्त्रिभ्याम् शैलजामन्त्रिभिः
चतुर्थीशैलजामन्त्रिणे शैलजामन्त्रिभ्याम् शैलजामन्त्रिभ्यः
पञ्चमीशैलजामन्त्रिणः शैलजामन्त्रिभ्याम् शैलजामन्त्रिभ्यः
षष्ठीशैलजामन्त्रिणः शैलजामन्त्रिणोः शैलजामन्त्रिणाम्
सप्तमीशैलजामन्त्रिणि शैलजामन्त्रिणोः शैलजामन्त्रिषु

समास शैलजामन्त्रि

अव्यय ॰शैलजामन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria