Declension table of ?śailagāthā

Deva

FeminineSingularDualPlural
Nominativeśailagāthā śailagāthe śailagāthāḥ
Vocativeśailagāthe śailagāthe śailagāthāḥ
Accusativeśailagāthām śailagāthe śailagāthāḥ
Instrumentalśailagāthayā śailagāthābhyām śailagāthābhiḥ
Dativeśailagāthāyai śailagāthābhyām śailagāthābhyaḥ
Ablativeśailagāthāyāḥ śailagāthābhyām śailagāthābhyaḥ
Genitiveśailagāthāyāḥ śailagāthayoḥ śailagāthānām
Locativeśailagāthāyām śailagāthayoḥ śailagāthāsu

Adverb -śailagātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria