सुबन्तावली ?शैलधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमाशैलधन्वा शैलधन्वानौ शैलधन्वानः
सम्बोधनम्शैलधन्वन् शैलधन्वानौ शैलधन्वानः
द्वितीयाशैलधन्वानम् शैलधन्वानौ शैलधन्वनः
तृतीयाशैलधन्वना शैलधन्वभ्याम् शैलधन्वभिः
चतुर्थीशैलधन्वने शैलधन्वभ्याम् शैलधन्वभ्यः
पञ्चमीशैलधन्वनः शैलधन्वभ्याम् शैलधन्वभ्यः
षष्ठीशैलधन्वनः शैलधन्वनोः शैलधन्वनाम्
सप्तमीशैलधन्वनि शैलधन्वनोः शैलधन्वसु

समास शैलधन्व

अव्यय ॰शैलधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria