Declension table of śailādivarga

Deva

MasculineSingularDualPlural
Nominativeśailādivargaḥ śailādivargau śailādivargāḥ
Vocativeśailādivarga śailādivargau śailādivargāḥ
Accusativeśailādivargam śailādivargau śailādivargān
Instrumentalśailādivargeṇa śailādivargābhyām śailādivargaiḥ śailādivargebhiḥ
Dativeśailādivargāya śailādivargābhyām śailādivargebhyaḥ
Ablativeśailādivargāt śailādivargābhyām śailādivargebhyaḥ
Genitiveśailādivargasya śailādivargayoḥ śailādivargāṇām
Locativeśailādivarge śailādivargayoḥ śailādivargeṣu

Compound śailādivarga -

Adverb -śailādivargam -śailādivargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria