Declension table of śaila

Deva

MasculineSingularDualPlural
Nominativeśailaḥ śailau śailāḥ
Vocativeśaila śailau śailāḥ
Accusativeśailam śailau śailān
Instrumentalśailena śailābhyām śailaiḥ śailebhiḥ
Dativeśailāya śailābhyām śailebhyaḥ
Ablativeśailāt śailābhyām śailebhyaḥ
Genitiveśailasya śailayoḥ śailānām
Locativeśaile śailayoḥ śaileṣu

Compound śaila -

Adverb -śailam -śailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria