Declension table of ?śaikhina

Deva

NeuterSingularDualPlural
Nominativeśaikhinam śaikhine śaikhināni
Vocativeśaikhina śaikhine śaikhināni
Accusativeśaikhinam śaikhine śaikhināni
Instrumentalśaikhinena śaikhinābhyām śaikhinaiḥ
Dativeśaikhināya śaikhinābhyām śaikhinebhyaḥ
Ablativeśaikhināt śaikhinābhyām śaikhinebhyaḥ
Genitiveśaikhinasya śaikhinayoḥ śaikhinānām
Locativeśaikhine śaikhinayoḥ śaikhineṣu

Compound śaikhina -

Adverb -śaikhinam -śaikhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria