Declension table of śaiba

Deva

MasculineSingularDualPlural
Nominativeśaibaḥ śaibau śaibāḥ
Vocativeśaiba śaibau śaibāḥ
Accusativeśaibam śaibau śaibān
Instrumentalśaibena śaibābhyām śaibaiḥ śaibebhiḥ
Dativeśaibāya śaibābhyām śaibebhyaḥ
Ablativeśaibāt śaibābhyām śaibebhyaḥ
Genitiveśaibasya śaibayoḥ śaibānām
Locativeśaibe śaibayoḥ śaibeṣu

Compound śaiba -

Adverb -śaibam -śaibāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria