Declension table of ?śaṅkyamāna

Deva

NeuterSingularDualPlural
Nominativeśaṅkyamānam śaṅkyamāne śaṅkyamānāni
Vocativeśaṅkyamāna śaṅkyamāne śaṅkyamānāni
Accusativeśaṅkyamānam śaṅkyamāne śaṅkyamānāni
Instrumentalśaṅkyamānena śaṅkyamānābhyām śaṅkyamānaiḥ
Dativeśaṅkyamānāya śaṅkyamānābhyām śaṅkyamānebhyaḥ
Ablativeśaṅkyamānāt śaṅkyamānābhyām śaṅkyamānebhyaḥ
Genitiveśaṅkyamānasya śaṅkyamānayoḥ śaṅkyamānānām
Locativeśaṅkyamāne śaṅkyamānayoḥ śaṅkyamāneṣu

Compound śaṅkyamāna -

Adverb -śaṅkyamānam -śaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria