Declension table of ?śaṅkyamāna

Deva

MasculineSingularDualPlural
Nominativeśaṅkyamānaḥ śaṅkyamānau śaṅkyamānāḥ
Vocativeśaṅkyamāna śaṅkyamānau śaṅkyamānāḥ
Accusativeśaṅkyamānam śaṅkyamānau śaṅkyamānān
Instrumentalśaṅkyamānena śaṅkyamānābhyām śaṅkyamānaiḥ śaṅkyamānebhiḥ
Dativeśaṅkyamānāya śaṅkyamānābhyām śaṅkyamānebhyaḥ
Ablativeśaṅkyamānāt śaṅkyamānābhyām śaṅkyamānebhyaḥ
Genitiveśaṅkyamānasya śaṅkyamānayoḥ śaṅkyamānānām
Locativeśaṅkyamāne śaṅkyamānayoḥ śaṅkyamāneṣu

Compound śaṅkyamāna -

Adverb -śaṅkyamānam -śaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria