सुबन्तावली ?शङ्कुधानRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शङ्कुधानम् | शङ्कुधाने | शङ्कुधानानि |
सम्बोधनम् | शङ्कुधान | शङ्कुधाने | शङ्कुधानानि |
द्वितीया | शङ्कुधानम् | शङ्कुधाने | शङ्कुधानानि |
तृतीया | शङ्कुधानेन | शङ्कुधानाभ्याम् | शङ्कुधानैः |
चतुर्थी | शङ्कुधानाय | शङ्कुधानाभ्याम् | शङ्कुधानेभ्यः |
पञ्चमी | शङ्कुधानात् | शङ्कुधानाभ्याम् | शङ्कुधानेभ्यः |
षष्ठी | शङ्कुधानस्य | शङ्कुधानयोः | शङ्कुधानानाम् |
सप्तमी | शङ्कुधाने | शङ्कुधानयोः | शङ्कुधानेषु |