Declension table of ?śaṅkitavatī

Deva

FeminineSingularDualPlural
Nominativeśaṅkitavatī śaṅkitavatyau śaṅkitavatyaḥ
Vocativeśaṅkitavati śaṅkitavatyau śaṅkitavatyaḥ
Accusativeśaṅkitavatīm śaṅkitavatyau śaṅkitavatīḥ
Instrumentalśaṅkitavatyā śaṅkitavatībhyām śaṅkitavatībhiḥ
Dativeśaṅkitavatyai śaṅkitavatībhyām śaṅkitavatībhyaḥ
Ablativeśaṅkitavatyāḥ śaṅkitavatībhyām śaṅkitavatībhyaḥ
Genitiveśaṅkitavatyāḥ śaṅkitavatyoḥ śaṅkitavatīnām
Locativeśaṅkitavatyām śaṅkitavatyoḥ śaṅkitavatīṣu

Compound śaṅkitavati - śaṅkitavatī -

Adverb -śaṅkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria