Declension table of ?śaṅkitavat

Deva

NeuterSingularDualPlural
Nominativeśaṅkitavat śaṅkitavantī śaṅkitavatī śaṅkitavanti
Vocativeśaṅkitavat śaṅkitavantī śaṅkitavatī śaṅkitavanti
Accusativeśaṅkitavat śaṅkitavantī śaṅkitavatī śaṅkitavanti
Instrumentalśaṅkitavatā śaṅkitavadbhyām śaṅkitavadbhiḥ
Dativeśaṅkitavate śaṅkitavadbhyām śaṅkitavadbhyaḥ
Ablativeśaṅkitavataḥ śaṅkitavadbhyām śaṅkitavadbhyaḥ
Genitiveśaṅkitavataḥ śaṅkitavatoḥ śaṅkitavatām
Locativeśaṅkitavati śaṅkitavatoḥ śaṅkitavatsu

Adverb -śaṅkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria