Declension table of ?śaṅkitavat

Deva

MasculineSingularDualPlural
Nominativeśaṅkitavān śaṅkitavantau śaṅkitavantaḥ
Vocativeśaṅkitavan śaṅkitavantau śaṅkitavantaḥ
Accusativeśaṅkitavantam śaṅkitavantau śaṅkitavataḥ
Instrumentalśaṅkitavatā śaṅkitavadbhyām śaṅkitavadbhiḥ
Dativeśaṅkitavate śaṅkitavadbhyām śaṅkitavadbhyaḥ
Ablativeśaṅkitavataḥ śaṅkitavadbhyām śaṅkitavadbhyaḥ
Genitiveśaṅkitavataḥ śaṅkitavatoḥ śaṅkitavatām
Locativeśaṅkitavati śaṅkitavatoḥ śaṅkitavatsu

Compound śaṅkitavat -

Adverb -śaṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria