Declension table of ?śaṅkitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkitavān | śaṅkitavantau | śaṅkitavantaḥ |
Vocative | śaṅkitavan | śaṅkitavantau | śaṅkitavantaḥ |
Accusative | śaṅkitavantam | śaṅkitavantau | śaṅkitavataḥ |
Instrumental | śaṅkitavatā | śaṅkitavadbhyām | śaṅkitavadbhiḥ |
Dative | śaṅkitavate | śaṅkitavadbhyām | śaṅkitavadbhyaḥ |
Ablative | śaṅkitavataḥ | śaṅkitavadbhyām | śaṅkitavadbhyaḥ |
Genitive | śaṅkitavataḥ | śaṅkitavatoḥ | śaṅkitavatām |
Locative | śaṅkitavati | śaṅkitavatoḥ | śaṅkitavatsu |