Declension table of ?śaṅkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṅkiṣyamāṇā śaṅkiṣyamāṇe śaṅkiṣyamāṇāḥ
Vocativeśaṅkiṣyamāṇe śaṅkiṣyamāṇe śaṅkiṣyamāṇāḥ
Accusativeśaṅkiṣyamāṇām śaṅkiṣyamāṇe śaṅkiṣyamāṇāḥ
Instrumentalśaṅkiṣyamāṇayā śaṅkiṣyamāṇābhyām śaṅkiṣyamāṇābhiḥ
Dativeśaṅkiṣyamāṇāyai śaṅkiṣyamāṇābhyām śaṅkiṣyamāṇābhyaḥ
Ablativeśaṅkiṣyamāṇāyāḥ śaṅkiṣyamāṇābhyām śaṅkiṣyamāṇābhyaḥ
Genitiveśaṅkiṣyamāṇāyāḥ śaṅkiṣyamāṇayoḥ śaṅkiṣyamāṇānām
Locativeśaṅkiṣyamāṇāyām śaṅkiṣyamāṇayoḥ śaṅkiṣyamāṇāsu

Adverb -śaṅkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria