Declension table of śaṅkhavatī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhavatī śaṅkhavatyau śaṅkhavatyaḥ
Vocativeśaṅkhavati śaṅkhavatyau śaṅkhavatyaḥ
Accusativeśaṅkhavatīm śaṅkhavatyau śaṅkhavatīḥ
Instrumentalśaṅkhavatyā śaṅkhavatībhyām śaṅkhavatībhiḥ
Dativeśaṅkhavatyai śaṅkhavatībhyām śaṅkhavatībhyaḥ
Ablativeśaṅkhavatyāḥ śaṅkhavatībhyām śaṅkhavatībhyaḥ
Genitiveśaṅkhavatyāḥ śaṅkhavatyoḥ śaṅkhavatīnām
Locativeśaṅkhavatyām śaṅkhavatyoḥ śaṅkhavatīṣu

Compound śaṅkhavati - śaṅkhavatī -

Adverb -śaṅkhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria