सुबन्तावली ?शङ्खमौक्तिक

Roma

पुमान्एकद्विबहु
प्रथमाशङ्खमौक्तिकः शङ्खमौक्तिकौ शङ्खमौक्तिकाः
सम्बोधनम्शङ्खमौक्तिक शङ्खमौक्तिकौ शङ्खमौक्तिकाः
द्वितीयाशङ्खमौक्तिकम् शङ्खमौक्तिकौ शङ्खमौक्तिकान्
तृतीयाशङ्खमौक्तिकेन शङ्खमौक्तिकाभ्याम् शङ्खमौक्तिकैः शङ्खमौक्तिकेभिः
चतुर्थीशङ्खमौक्तिकाय शङ्खमौक्तिकाभ्याम् शङ्खमौक्तिकेभ्यः
पञ्चमीशङ्खमौक्तिकात् शङ्खमौक्तिकाभ्याम् शङ्खमौक्तिकेभ्यः
षष्ठीशङ्खमौक्तिकस्य शङ्खमौक्तिकयोः शङ्खमौक्तिकानाम्
सप्तमीशङ्खमौक्तिके शङ्खमौक्तिकयोः शङ्खमौक्तिकेषु

समास शङ्खमौक्तिक

अव्यय ॰शङ्खमौक्तिकम् ॰शङ्खमौक्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria