सुबन्तावली ?शङ्खलिखितस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाशङ्खलिखितस्मृतिः शङ्खलिखितस्मृती शङ्खलिखितस्मृतयः
सम्बोधनम्शङ्खलिखितस्मृते शङ्खलिखितस्मृती शङ्खलिखितस्मृतयः
द्वितीयाशङ्खलिखितस्मृतिम् शङ्खलिखितस्मृती शङ्खलिखितस्मृतीः
तृतीयाशङ्खलिखितस्मृत्या शङ्खलिखितस्मृतिभ्याम् शङ्खलिखितस्मृतिभिः
चतुर्थीशङ्खलिखितस्मृत्यै शङ्खलिखितस्मृतये शङ्खलिखितस्मृतिभ्याम् शङ्खलिखितस्मृतिभ्यः
पञ्चमीशङ्खलिखितस्मृत्याः शङ्खलिखितस्मृतेः शङ्खलिखितस्मृतिभ्याम् शङ्खलिखितस्मृतिभ्यः
षष्ठीशङ्खलिखितस्मृत्याः शङ्खलिखितस्मृतेः शङ्खलिखितस्मृत्योः शङ्खलिखितस्मृतीनाम्
सप्तमीशङ्खलिखितस्मृत्याम् शङ्खलिखितस्मृतौ शङ्खलिखितस्मृत्योः शङ्खलिखितस्मृतिषु

समास शङ्खलिखितस्मृति

अव्यय ॰शङ्खलिखितस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria