सुबन्तावली ?शङ्खलिखितस्मृतिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शङ्खलिखितस्मृतिः | शङ्खलिखितस्मृती | शङ्खलिखितस्मृतयः |
सम्बोधनम् | शङ्खलिखितस्मृते | शङ्खलिखितस्मृती | शङ्खलिखितस्मृतयः |
द्वितीया | शङ्खलिखितस्मृतिम् | शङ्खलिखितस्मृती | शङ्खलिखितस्मृतीः |
तृतीया | शङ्खलिखितस्मृत्या | शङ्खलिखितस्मृतिभ्याम् | शङ्खलिखितस्मृतिभिः |
चतुर्थी | शङ्खलिखितस्मृत्यै शङ्खलिखितस्मृतये | शङ्खलिखितस्मृतिभ्याम् | शङ्खलिखितस्मृतिभ्यः |
पञ्चमी | शङ्खलिखितस्मृत्याः शङ्खलिखितस्मृतेः | शङ्खलिखितस्मृतिभ्याम् | शङ्खलिखितस्मृतिभ्यः |
षष्ठी | शङ्खलिखितस्मृत्याः शङ्खलिखितस्मृतेः | शङ्खलिखितस्मृत्योः | शङ्खलिखितस्मृतीनाम् |
सप्तमी | शङ्खलिखितस्मृत्याम् शङ्खलिखितस्मृतौ | शङ्खलिखितस्मृत्योः | शङ्खलिखितस्मृतिषु |